यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्री, [न्] पुं, (छत्त्रं कौशलादिभिराच्छादकत्वं विद्यतेऽस्य । छत्त्र + इनिः ।) नापितः । इति शब्दरत्नावली ॥ छत्त्रविशिष्टे, त्रि । यथा, -- “गच्छेद्वर्षातपे छत्त्री दण्डी रात्र्यटवीषु च ।” इति स्मृतिः ॥ (यथा च हरिवंशे । २५३ । ५ । “मौञ्जी यज्ञोपवीती च छत्त्री दण्डाजिनी तथा । वामनो धूमरक्ताक्षो भगवान् बालरूपधृक् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रिन्¦ त्रि॰ छत्त्रमस्त्यस्य।

१ आतपत्रयुक्ते।
“छत्त्रिणोगच्छन्ति” सा॰ द॰।
“वर्षातपे च छत्त्री दण्डी रात्र्यटवीषु च” भावप्र॰
“मौञ्जी यज्ञोपवीती च छत्त्रीदण्डाजिनी तथा” (वामनः) हरिबं॰

२६

२ अ॰।

२ नापिते पु॰ शब्दरत्ना॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रिन् mfn. furnished with a parasol MBh. xiii , 739 Hariv. 14205 R. i , iii

छत्त्रिन् m. a barber L.

"https://sa.wiktionary.org/w/index.php?title=छत्त्रिन्&oldid=372236" इत्यस्माद् प्रतिप्राप्तम्