यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रा स्त्री।

मधुरिका

समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय

2।4।105।1।3

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

छत्रा स्त्री।

जलजतृणविशेषः

समानार्थक:छत्रा,अतिच्छत्र,पालघ्न

2।4।167।1।1

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

छत्रा स्त्री।

धान्यकम्

समानार्थक:छत्रा,वितुन्नक,कुस्तुम्बरु,धान्याक

2।9।37।2।3

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रा [chatrā] छत्राकः [chatrākḥ], छत्राकः A mushroom; Ms.5.19; V. .176; also छत्राकी-कम्.

"https://sa.wiktionary.org/w/index.php?title=छत्रा&oldid=372312" इत्यस्माद् प्रतिप्राप्तम्