यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मतापसः, पुं, (छद्मना कपटेन तापसः । अप्र- कृततपस्वितया एवास्य तथात्वम् ।) छल- तपस्वी । तत्पर्य्यायः । सर्व्वाभिसन्धी २ वैडाल- व्रतिकः ३ वेशधारी ४ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=छद्मतापसः&oldid=134934" इत्यस्माद् प्रतिप्राप्तम्