यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमदशरात्र/ छन्दोम--दशरात्र m. N. of a दश-रात्रrite Mas3.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमदशरात्र पु.
छठे, सातवें एवं आठवें (दिन) के रूप में (तीन) छन्दोम दिनों से युक्त, दश दिन चलने वाला एक सोमयाग, आप.श्रौ.सू. 23.9.8=छन्दोम-दशाह, का.श्रौ.सू. 23.5.31 (छन्दोमदशाहः पशुकामस्य); तुल. पञ्च.ब्रा. 25.1.1-2।

"https://sa.wiktionary.org/w/index.php?title=छन्दोमदशरात्र&oldid=478382" इत्यस्माद् प्रतिप्राप्तम्