यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्डः, पुं, (छमति भक्षयति जन्मग्रहणान्तरं पितरं नाशयतीत्यर्थः । छम + बाहुलकादण्डन् ।) मृत- पितृकः । इत्युणादिकोषः ॥ छेमडा इति भाषा ॥ बन्धुहीनः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्ड¦ पु॰ छम--अण्डच्। मातापितृविहोने (छों ड) उणादिकोषः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्ड¦ m. (-ण्डः)
1. An orphan, a fatherless son.
2. A lad who has no kinsmen. E. छम् to eat, अण्डच् Unadi affix; also छेमण्ड |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्डः [chamaṇḍḥ], 1 An orphan.

A single man; one who has no relative.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्ड m. = छेम्L.

छमण्ड m. a single man (who has no kinsmen) L.

"https://sa.wiktionary.org/w/index.php?title=छमण्ड&oldid=373069" इत्यस्माद् प्रतिप्राप्तम्