यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्, त्रि, (छायते परिस्क्रियते यत् इति । छो + कर्म्मणि घञर्थे कः ।) निर्म्मलम् । इति मेदिनी । छे, १ ॥ तरलम् । इत्येकाक्षरकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम् [cham], 1 P. (छमति) To eat, consume.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम् cl.1. मति, to eat Dha1tup. xiii.

"https://sa.wiktionary.org/w/index.php?title=छम्&oldid=373084" इत्यस्माद् प्रतिप्राप्तम्