यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कारः [chambaṭkārḥ], Ruin, destruction. -रम् ind. (only neg.) as अच्छम्बट्कारम् so as not to make a failure; Ts.5.4.7.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कार/ छम्बट्--कार m. only neg. dat. 575706 अ-च्छम्बट्कारायind. for not making a failure S3Br. xi , xiii.

"https://sa.wiktionary.org/w/index.php?title=छम्बट्कार&oldid=373122" इत्यस्माद् प्रतिप्राप्तम्