यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कारम्/ छम्बट्--कारम् ind. only neg , अ-च्छ्, so as not to make a failure TS. ii ; v , 4 , 7 , 4 TBr. i , 2 , 1 , 3.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कारम् क्रि.वि.
छम्बट्कार करते हुए ‘छम्बट्’ शब्द को उद्घोषित करते हुए।

"https://sa.wiktionary.org/w/index.php?title=छम्बट्कारम्&oldid=478386" इत्यस्माद् प्रतिप्राप्तम्