यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द¦ r. 10th cl. (छर्दयति-ते) To vomit, to be sick. E. चु-उभ-सक-सेट् |

छर्द¦ nf. (-र्दं-र्दी) Vomiting, sickness, reaching. E. छर्द् to vomit, affix अच्; also with the affixes ल्युट् and इन्, छर्दन्, छर्दि, &c. ut infra.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दः [chardḥ] छर्दनम् [chardanam] छर्दिः [chardiḥ], छर्दनम् छर्दिः f., छर्दिका Vomiting, sickness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द दन, etc. See. छृद्.

छर्द v.l. for दि, vomiting L.

"https://sa.wiktionary.org/w/index.php?title=छर्द&oldid=373144" इत्यस्माद् प्रतिप्राप्तम्