यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिका¦ स्त्री छर्द--णिच् ण्वुल्।

१ उत्कासिकायां,

२ विष्णु-क्रान्तायाञ्च। धात्वर्थे ण्वुल्।

३ वमने। राजनि॰। स्वार्थे क प्तषो॰। छर्दीकाप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिका f. vomition W.

छर्दिका f. Clitoria ternatea L.

"https://sa.wiktionary.org/w/index.php?title=छर्दिका&oldid=373177" इत्यस्माद् प्रतिप्राप्तम्