यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दापनिका, स्त्री, (छर्द्दं वमनं आपयति प्राप- यतीत्यर्थः । आप् + णिच् + ल्युः । ततः स्वार्थे कः । टापि अत इत्वञ्च ।) कर्क्कटी । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=छर्द्दापनिका&oldid=134962" इत्यस्माद् प्रतिप्राप्तम्