यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दिका, स्त्री, (छर्द्दि + स्वार्थे कन् । स्त्रियां टाप् । यद्बा, छर्द्दियतीति । छर्द्दि + ण्वुल् । टापि अत इत्वञ्च ।) छर्द्दिः । विष्णुक्रान्ता । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=छर्द्दिका&oldid=134966" इत्यस्माद् प्रतिप्राप्तम्