यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दिघ्नः, पुं, (छर्द्दिं हन्तीति । हन् + टक् ।) निम्बवृक्षः । इति रत्नमाला ॥ (निम्बशब्देऽस्य विवरणंज्ञेयम् ॥)

"https://sa.wiktionary.org/w/index.php?title=छर्द्दिघ्नः&oldid=134970" इत्यस्माद् प्रतिप्राप्तम्