यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्रम्, क्ली, वरटीच्छत्रसम्भवं मधु । तस्य गुणाः । श्वित्रक्रिमिरोगरक्तपित्तनाशित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ (“वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥” छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु । स्वादुपाकं क्रिमिश्वित्ररक्तपित्तप्रमेहजित् । भ्रमतृण्मोहविषहृत् तर्पणञ्च गुणाधिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्र पुं।

शिष्यः

समानार्थक:छात्र,अन्तेवासिन्,शिष्य

2।7।11।1।1

छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः। एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः॥

 : साङ्गवेदाध्येता, गुरुकुलवासान्निवृत्तः, अवभृतस्नातकः, प्रथमारब्धवेदाः, समशाखाध्येता, सहाध्यायी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्र¦ m. (-त्रः) A scholar, a pupil, a disciple, a tyro or novice. n. (-त्रं) Honey. E. छत्र an umbrella, a screen or cover, affix ण | छत्रं गुरोः वैगुण्यावरणं शीलमस्य छत्रा० ण |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्रः [chātrḥ], [छत्रं गुरोर्वैगुण्यावरणं शीलमस्य Sk.; छत्रा˚ ण] A pupil, disciple. -त्रम् A kind of honey. -Comp. -गण्डः an indifferent poetical scholar, knowing only the beginnings of stanzas. -दर्शनम् fresh butter prepared from milk one day old. -व्यंसकः a roguish or dullwitted pupil.

"https://sa.wiktionary.org/w/index.php?title=छात्र&oldid=499623" इत्यस्माद् प्रतिप्राप्तम्