यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्नम्, त्रि, (छिद्यते स्म इति । छिद् + क्तः ।) कृतच्छेदनम् । छे~डा इति काटा इति च भाषा । तत्पर्य्यायः । छातम् २ लूनम् ३ कृत्तम् ४ दातम् ५ दितम् ६ छितम् ७ वृक्णम् ८ । इत्य मरः । ३ । १ । १०३ ॥ कृष्टम् ९ छादितम् १० । इति जटाधरः ॥ छेदितम् ११ खण्डितम् १२ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९० । ११ । “छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ॥” * ॥ मन्त्रविशेषे, पुं । तल्लक्षणादिकं यथा, विश्वसारे । “मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते । संयुक्तं वा वियुक्तं वा पराक्रान्तस्त्रिधा पुनः ॥ चतुर्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न वि।

खण्डितम्

समानार्थक:छिन्न,छात,लून,कृत्त,दात,दित,छित,वृक्ण

3।1।103।2।1

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न¦ त्रि॰ छिद--क्त।

१ कृतच्छेदने लूने अमरः।
“सच्छि-न्नधन्वा विरथः” देवीमा॰।

२ विभक्ते च
“छिन्ना-भ्रमिव नश्यति” गीता।

३ मन्त्रभेदे कुमारशब्दे

२१

६० पृ॰ दृश्यम्। ततः
“अनत्यन्तगतौ क्तात्” पा॰ कन्। छिन्नक ईषच्छिन्ने।
“अनत्यन्तगतिः साकल्येनसम्बन्धाभावः प्रकृतिवाच्यया छिदाक्रियया क्तार्थस्यकर्म्मण एकदेशप्रतीत्या साकल्येन सम्बन्धाभावो गम्यते” सि॰ कौ॰। आगन्तुषु षट्सु व्रणेषु

३ वृणभेदे।
“अनेकाकृतिरागन्तुः स भिषग्भि पुरातनेः। समासतोलक्षणतः षड्विधः परिकीर्त्तितः। छिन्नं भिन्नं तथाविद्धं क्षतं पिच्चितमेव च। घृष्टमाहुस्तथा षष्ठं तेषांवक्ष्यामि लक्षणम्। तिरश्चीन ऋजुर्वापि यो व्रणश्चायतोभवेत्। गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न¦ mfn. (-न्नः-न्ना-न्नं) Cut, divided. f. (-न्ना)
1. A whore, a harlot.
2. A tree: see गुडूची। E. छिद् to cut, affix क्त, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न [chinna], p. p. [छिद्-क्त]

Cut, divided, rent, chopped, riven, torn, broken.

Destroyed, removed; see छिद्

Decaying, declining.

Exhausted, tired, fatigued.-न्ना A whore, harlot. -Comp. -केश a. shorn, shaven.-द्रुमः a riven tree. -द्वैध a. whose doubt is dispelled.-नासिक a. noseless. -भिन्न a. cut up through and through, mutilated, mangled, cut up. -मस्त, -मस्तकa. decapitated. (-स्ता, -का) a headless form of Durgā.-मूल a. cut up by the roots; R.7.43. -श्वासः a kind of asthma. -संशय a. 'one whose doubt is dispelled', free from doubt, confirmed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न mfn. cut off , cut , divided , torn , cut through , perforated AV. etc.

छिन्न mfn. opened (a wound) Sus3r.

छिन्न mfn. interrupted , not contiguous Bhag. vi , 36 R. iii , 50 , 12 VarBr2S.

छिन्न mfn. disturbed( किं नश् छिन्नम्, " what is there in this to disturb us? " there is nothing to care about Amar. ) Hariv. 16258 Mr2icch.

छिन्न mfn. ? (said of the belly of a leach) Sus3r.

छिन्न mfn. limited by (in comp. ) Bhartr2. iii , 20

छिन्न mfn. taken away or out of. R. ii , 56 , 23 Ragh. xii , 80

छिन्न mfn. disappeared Katha1s. lxi , 47

छिन्न mfn. ifc. decaying or exhausted by Buddh. L.

छिन्न f. = न्नो-द्भवाBhpr. v , 3 , 6 (See. अ-, रेष्म-).

"https://sa.wiktionary.org/w/index.php?title=छिन्न&oldid=499629" इत्यस्माद् प्रतिप्राप्तम्