यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुट, क शि छेदे । इति कविकल्पद्रुमः ॥ (चुरां तुदां च-सकं-सेट् ।) क, छोटयति । शि, छुटति । अच्छुटीत् । इति दुर्गादासः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुट¦ r. 6th and 10th cls. (छुटति, छोटयति-ते) To cut; also चुट्, चु० उभ० पक्षे तु० कुटादि० पर० सक० सेट् | [Page278-a+ 60]

"https://sa.wiktionary.org/w/index.php?title=छुट&oldid=374643" इत्यस्माद् प्रतिप्राप्तम्