यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदनम्, क्ली, (छिद् + भावे ल्युट् ।) अस्त्रेण द्विधा करणम् । तत्पर्य्यायः । वर्द्वनम् २ । इत्यमरः । ३ । २ । ७ ॥ कर्त्तनम् ३ कल्पनम् ४ छेदः ५ । इति हेमचन्द्रः ॥ (यथा, मनुः । ११ । १४२ । “फलदानान्तु वृक्षाणांछेदने जप्यमृक्शतम् ॥” नाशः । अपनोदनम् । यथा, महाभारते । ३ । १८५ । २४ । “श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् द्रुतम् । सनत्कुमारं धर्म्मज्ञं संशयच्छेदनाय वै ॥” * ॥) भेदः । इति मेदिनी । ने, ६५ ॥ (छिनत्तीति । छिद् + ल्युः । छेदके, त्रि । यथा, महाभारते । २ । ५४ । ९ । “प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रवाधते । तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥” तथाच तत्रैव । १ । ३३ । ३ । “ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्म्मितम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन नपुं।

कर्तनम्

समानार्थक:वर्धन,छेदन

3।2।7।1।2

वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन¦ न॰ छिद--भावे ल्युट्।

१ द्विधाकरणे
“करपाददतो-भङ्गे छदने कर्णनासयोः” याज्ञ॰। करणे ल्युट्।

२ छेद-नसाधने
“तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्” भा॰ स॰

५४ अ॰। कर्त्तरि ल्यु।

३ छेदके त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन¦ n. (-नं)
1. Cutting, dividing.
2. A part, a portion. E. छिद् to cut, affix भावे ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन [chēdana], a. [छिद् भावे ल्युट्]

Cutting asunder, dividing splitting.

Destroying, solving, removing. -नम् Cutting, tearing, cutting off, splitting, dividing; Ms.8. 28,292,322.

A section, portion, bit, part.

Destruction, removal.

Division.

A medicine for removing the humours of the body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन mfn. cutting asunder , splitting MBh. i , 1498 ; ii , 1953

छेदन mfn. destroying , removing( ifc. ) , xiv , 423

छेदन n. an instrument for cutting Hcat. i , 9 , 204

छेदन n. section , part L.

छेदन n. (chiefly ifc. )cutting , removal (of doubts , संशय-) MBh. iii , xv Hariv. 913

छेदन n. a medicine for removing the humors of the body Bhpr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदन न.
(छिद् + ल्युट्) मुट्ठीभर पवित्र घास का काटा हुआ अंश या भाग, श्रौ.प.नि.12.85।

"https://sa.wiktionary.org/w/index.php?title=छेदन&oldid=478391" इत्यस्माद् प्रतिप्राप्तम्