यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुटः, पुं, (जो जातः सन् कुटतीति । कुट् + कः ।) मलयपर्व्वतः । कुक्कुरः । इति मेदिनी ॥ जे, ४३ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुटः [jakuṭḥ], 1 The Malaya mountain.

A dog. -टम् A pair.

"https://sa.wiktionary.org/w/index.php?title=जकुटः&oldid=375113" इत्यस्माद् प्रतिप्राप्तम्