यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष, इ म ङ दाने । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) इ, जङ्क्ष्यते । न मध्य- पाठे नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः । म, अजङ्क्षि अजाङ्क्षि जङ्क्षं जङ्क्षं जाङ्क्षं जाङ्क्षं अनुबन्धबलादनुपधाया अपि दीर्घः । क्षमते तु अत्र दीर्घविधिरुपधां नापेक्षते । ङ, जङ्क्षते । इति दुर्गादासः ॥

जक्ष, क्ष लु घ भक्षे । हासे । इति कविकल्प- द्रुमः ॥ (अदां-परं-भक्षे सकं-हासे-अकञ्च-सेट् ।) केचित्तु विष्णुपुराणे यक्षराक्षसोत्पत्तिप्रसङ्गे यक्ष्यतामिति यैरुक्तं ते वै यक्षास्तु यक्षणादिति भक्षणार्थस्यैव यक्षशब्दव्युत्पादनादेतमन्तः- स्थादिं मन्यन्ते ॥ तत्र अमरटीकायां वर्ग्य- जकारस्यान्तःस्थयकारश्छान्दसो द्रष्टव्य इत्युक्त्वा वर्ग्यादिरयं निर्णीतः । क्ष, जक्षति । लु घ, जक्षिति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष¦ भक्षे मक॰ हासे अक॰ जक्षा॰ स्वपादि॰ प॰ सेट्। स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट्। जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति। अजक्षीत्
“उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्” शत॰ व्रा॰

१४ ।

७ ।

१ ।

१४ ।
“अश्नत्यांकश्चिदश्नाति जक्षत्यां सह जक्षिति” भाग॰

४ ।

२५ ।

५७ । [Page3003-b+ 38]
“हविर्जक्षिति निःशङ्कोमखेषु मघवानसौ” जक्षिमो-ऽनपराधेऽपि” भट्टिः। अस्यान्तःस्थादितां केचित्मन्यन्ते।
“यक्ष्यतामिति येऽप्युक्तास्ते वै यक्षास्वयक्षणात्” विष्णुपु॰ यक्षनामनिरुक्तौ तथादर्शनात्।

जक्ष¦ दाने भ्वा॰ इदित् आ॰ सक॰ सेट्। इदित्करणसामथ्यासअनुपधस्यापि नुम्। जङ्क्षते अजङ्क्षिष्ट। मित्। अजङ्क्षिअजाङ्क्षि (जा) जङ्क्षम्। इदित्करणात् जङ्क्षयते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष¦ r. 1st cl. (जक्षिति) 3rd plu. जक्षति)
1. To eat.
2. To laugh. (इ) जक्षि (जंक्षते)
1. To give.
2. To go भक्षे सक० हासे अक० जक्षादि स्वपादि पर० सेट् | दाने भ्वा० इदित् आत्म० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=जक्ष&oldid=375124" इत्यस्माद् प्रतिप्राप्तम्