यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती, स्त्री, (गच्छति कार्य्यत्वात् नष्टा भवतीति । गम + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणां २ । ८४ । इति अतिप्रत्ययेन निपा- तनात् साधुः । ततः शतृतुल्यत्वात् “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) भुवनम् । (यथा, रामायणे । २ । ६९ । ११ । “स्वप्नेऽपि सागरं शुष्कं चन्द्रञ्च पतितं भुवि । उपरुद्धाञ्च जगतीं तमसेव समावृताम् ॥”) पृथ्वी । (यथा, मार्कण्डेये । ९ । २२ । “तमायान्तं ततो देवी सर्व्वदैत्यजनेश्वरम् । जगत्यां गातयामास भित्वा शूलेन वक्षसि ॥”) जनः । छन्दोविशेषः । इति मेदिनी । ते, १०९ ॥ (सा च द्बादशाक्षरा वृत्तिः । यथा, छन्दो- मञ्जर्य्यां १ स्तवके । “त्रिष्टुप् च जगती चैव तथातिजगती मता ॥” अस्या उदाहरणादीनि छन्दःशब्दे द्रष्टव्यानि ॥) जम्बूवप्रम् । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।4।3

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

जगती स्त्री।

लोकः

समानार्थक:जगती,लोक,विष्टप,भुवन,जगत्

2।1।6।1।1

त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्. लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

जगती स्त्री।

जगतीच्छन्दः

समानार्थक:जगती

3।3।71।2।1

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः। जगती जगति च्छन्दोविशेषेऽपि क्षितावपि॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती¦ स्त्री गम--क्विप्
“पृषन्महज्जगच्छतृवत्” पा॰ शतृ-तुल्यत्वात् ङीप्।

१ भुवने।

२ पृथिव्यां
“आर्य्यभट्टमतेभमेश्चलत्वात् गतिमत्त्वेन तथात्वम्। अन्यमते जगदा-घारत्वात् तस्यास्तयात्वमिति भेदः।

३ द्वादशाक्षरपादकेछन्दोभेदे छन्दःशब्दे दृश्यम्।

४ जम्बुक्षेत्रे हेमच॰। ततो-भवादौ उत्सा॰ अञ्। जागत जगतीभवादौ। स्त्रियांटाप्। छन्दःशब्दे उदा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती [jagatī], 1 The earth; (समीहते) नयेन जेतुं जगतीं सुयोधनः Ki.1.7; समतीत्य भाति जगती जगती 5.2.

People, mankind.

A cow.

The site of a house.

A field planted with jambu.

A kind of metre (see App.). -Comp. -अधीश्वरः, -ईश्वरः a king; N.2.1.-धरः a mountain. -पतिः A king त्रिःसप्तकृत्वो जगतीपतीनाम् Ki.3.18. -रुह् m. a tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती f. a female animal RV. i , 157 , 5 ; vi , 72 , 4

जगती f. of त्See.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a metre; फलकम्:F1: भा. III. १२. ४५; XI. २१. ४१; M. १२५. ४७; वा. 9. ५०; ३१. ४७.फलकम्:/F a horse of sun's chariot; फलकम्:F2: Br. II. २२. ७२; Vi. II. 8. 5.फलकम्:/F with गायत्रि Tr2s2t2ub; फलकम्:F3: वा. ५१. ६४.फलकम्:/F from the face of ब्रह्मा. फलकम्:F4: Br. II. 8. ५२; १३. १४५.फलकम्:/F [page१-621+ २७]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAGATĪ : One of the seven horses which draw the cha- riot of Sūrya. Gāyatrī, Bṛhatī, Uṣṇik, Jagatī, Tṛṣṭubh, Anuṣṭubh and Paṅkti are the seven horses. (Viṣṇu Purāṇa, Part II, Chapter 8).


_______________________________
*6th word in right half of page 335 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगती स्त्री.
एक छन्दस् का नाम, इसके चार पाद होते हैं एवं प्रत्येक पाठ में 12 अक्षर मो.वि; -जागत, जै.ब्रा. II.242.

"https://sa.wiktionary.org/w/index.php?title=जगती&oldid=499643" इत्यस्माद् प्रतिप्राप्तम्