यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्कर्त्ता, [ऋ] पुं, (करोतीति । कृ + तृच् । ततो जगतः कर्त्ता कारकः ।) ब्रह्मा । इति हेमचन्द्रः । २ । १२६ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्कर्त्तृ¦ पु॰

६ त॰।

१ ईश्वरे तदभेदात्

२ चतुर्मुखादौ हेमच॰।

"https://sa.wiktionary.org/w/index.php?title=जगत्कर्त्तृ&oldid=375310" इत्यस्माद् प्रतिप्राप्तम्