यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्गुरु¦ पु॰

६ त॰।

१ परमेश्वरे।
“सहि पर्व्वेषामपि गुरुःकालेनानवच्छेदात्” पात॰ सू॰ तस्य सर्वगुरुत्वमुक्तम्तदभेदात्

२ शिवादौ
“अथ ते मुनयः सर्वे मानयित्वा जग-द्गुरुम्” (शिवम्) कुमा॰।
“मेने परार्द्ध्यमात्मानं गुरु-त्वेन जगद्गुरोः” रघुः।

३ जगतामुपदेष्टरि नारदादौ।
“नारदस्तु जगतोगुरुरुच्चैर्विस्मयाय गगनं विललङ्घे” [Page3004-b+ 38] नैष॰ जगद्भ्योगुरुः पञ्चमीत॰।

४ जगद्भ्यो गुरुद्रव्येच।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्गुरु/ जगद्--गुरु m. the father of the world Ragh. x , 65

जगद्गुरु/ जगद्--गुरु m. ब्रह्माBhP. ii , 5 , 12

जगद्गुरु/ जगद्--गुरु m. विष्णुHariv. 15699 BhP. i , 8 , 25

जगद्गुरु/ जगद्--गुरु m. शिवKum. vi , 15

जगद्गुरु/ जगद्--गुरु m. राम(as विष्णु's incarnation) R. iii , 6 , 18.

"https://sa.wiktionary.org/w/index.php?title=जगद्गुरु&oldid=375619" इत्यस्माद् प्रतिप्राप्तम्