यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्विनाशः, पुं, (जगतां विनाशो ध्वंसः अखिल- कार्य्यनाश इत्यर्थः यस्मिन् ।) युगान्तः । इति हलायुधः ॥ (प्रलयकाले च अखिलकार्य्य- शून्यत्वं यथाह मनुः । १ । ५२ -- ५४ । “यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति ॥ तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरीरिणः । स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति ॥ युगपच्च प्रलीयन्ते तदा तस्मिन् महात्मनि । तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्विनाश¦ पु॰ जगतोऽखिलकर्म्मवतो विनाशोऽत्र। कल्पान्ते प्रलयकाले। प्रलये च सर्व्वक्रियाशून्यत्वंयथाह मनुः।
“यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति। तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः। स्वकर्म्मभ्योनिवर्त्तन्ते मनश्च ग्नानिमृच्छति। युगपत्प्रलीयन्ते यदा तस्मिन् महात्मनि। तदाये सर्वभूतात्मसुखं स्वपिति निर्वृतः। तमीऽयन्तु समाश्रित्य चिर-न्तिष्ठति सेन्द्रियः। न च स्वं कुरुते कर्म्म तदोत्-क्रामति मूर्त्तितः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्विनाश¦ m. (-शः) The expiration of a Yuga or period of the world's existence. E. जगत् the world, and विनाश destruction.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्विनाश/ जगद्--विनाश m. = गत्-क्षयL.

"https://sa.wiktionary.org/w/index.php?title=जगद्विनाश&oldid=375718" इत्यस्माद् प्रतिप्राप्तम्