यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्मङ्गल¦ न॰ जगतां मङ्गलं यस्मात्। कालीकवचभेदे
“श्रीजग न्मङ्गलं नाम कवचं पूर्वसूचितम्” भैरवीत॰।

"https://sa.wiktionary.org/w/index.php?title=जगन्मङ्गल&oldid=375792" इत्यस्माद् प्रतिप्राप्तम्