यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्मोहिनी¦ स्त्वी जगन्ति मोहयति मुह--णिच्--णिनि

६ त॰।

१ महामायायां

२ तदभिमानिन्यां दुर्गायां च। [Page3011-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्मोहिनी/ जगन्--मोहिनी f. " infatuating living beings " , N. of a सुरा-ङ्गनाSin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=जगन्मोहिनी&oldid=375821" इत्यस्माद् प्रतिप्राप्तम्