यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगुरि¦ त्रि॰ गॄ--निगरणे किन् द्वित्वं वेदे उत्त्वम्। उद्गूर्ण्णे।
“दूरे ह्यध्वा जगुरिः पराचैः” ऋ॰

१० ।

१०

८ ।

१ ।

२ जङ्गमे च
“इमामृचमधिकृत्य जगुरिः जङ्ग-म्यतेः”

११ ।

२५ । निरुक्ते उक्तेस्तथात्वम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगुरि mfn. ( गॄPa1n2. 7-1 , 103 Ka1s3. )leading , conducting RV. x , 108 , 1 ( Nir. xi , 25 ).

"https://sa.wiktionary.org/w/index.php?title=जगुरि&oldid=375853" इत्यस्माद् प्रतिप्राप्तम्