यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धम्, त्रि, (अद्यते स्म इति । अद् भक्षणे + क्तः । “अदो जग्धिर्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्यादेशः । इकार उच्चारणार्थः ।) भुक्तम् । इत्यमरः । ३ । २ । १११ ॥ (“स्निग्धं घनं कुटजवल्कमजन्तु जग्धम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।111।1।3

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध¦ त्रि॰ अद--कर्म्मणि क्त।

१ भुक्ते अमरः मावे क्त।

२ भोजने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं) Eaten. n. (-ग्धं) Food. E. अद् to eat, affix कर्मणि भावे वा क्त, and जग्ध substituted for the regular form.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध [jagdha], [अद् कर्मणि-क्त] Eaten. -ग्धम् A place where a person has eaten.

Eating, dinner, food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध mfn. ( Pa1n2. 2-4 , 36 ) eaten RV. i , 140 , 2 AV. v , 29 , 5 S3Br. vi Mn. v , 125 MBh. vii , 4346

जग्ध mfn. exhausted by( instr. ) Hcar. v , 140

जग्ध n. a place where any one has eaten Pa1n2. 1-4 , 52 Va1rtt. 5 Pat.

जग्ध n. See. अप-, नृ-, परि-, प्रति-, वि-, सरंग-.

जग्ध जग्धि, etc. See. 2. जक्ष्.

"https://sa.wiktionary.org/w/index.php?title=जग्ध&oldid=375863" इत्यस्माद् प्रतिप्राप्तम्