यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धिः, स्त्री, (अद भक्षणे + क्तिन् । “अदो जग्धि- र्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्या- देशः ।) सहभोजनम् । इत्यमरः । २ । ९ । ५५ ॥ भक्षणम् । इति हेमचन्द्रः ॥ (यथा, मनौ । ३ । ११५ । “अदत्त्वा तु य एतेभ्यः पूर्ब्बं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धिः [jagdhiḥ], f. [अद्-क्तिन्]

Eating; Māl.6.19.

Food, victuals.

"https://sa.wiktionary.org/w/index.php?title=जग्धिः&oldid=375888" इत्यस्माद् प्रतिप्राप्तम्