यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम्, क्ली, (हन्यते इति । हन् + “हन्तेः शरीरा- वयवे द्वे च ।” उणां । ५ । ३२ । इति अच् द्बित्वञ्च । “अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् ।) स्त्रीकट्याः पुरोभागः । (यथा, माघे । ५ । २९ । “नाभिह्रदैः परिगृहीतरयाणि यत्र स्त्रीणां बृहज्जघनसेतुनिवारितानि ॥”) कटिः । इति मेदिनी । ने, ६७ ॥ (यथा, देवी- भागवते । १ । ९ । ८१ । “भगवान् द्बिगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन नपुं।

स्त्रीकट्याः_अग्रभागः

समानार्थक:जघन

2।6।74।2।2

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन¦ न॰ वक्रं हन्ति हन--यङ् अच् पृषो॰। स्त्रीणां

१ श्रीणिपुरोभागे,

२ श्रोणौ च।
“चीनांशुकमिव पीन-स्तनजघनायाः कुलीनायाः” उद्भटः।
“जघनेनघनेन सा” भट्टिः।
“गङ्गायमुनयोर्मध्ये पृथि-व्या जघनं स्मृतम्। प्रयागं जघनस्थानम्” भा॰व॰

८५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन¦ n. (-नं)
1. Mons veneris.
2. The hip and loins. E. हन् to kill or hurt, जघन substituted for the radical, and अच् Unadi aff. वक्र हन्ति हन-यङ् अच् पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम् [jaghanam], [वक्रं हन्ति हन् यङ् अच् पृषो˚; Uṇ.5.32]

The hip and the lions, the buttocks; घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् Gīt.12.

The pudenda.

Rear-guard, the reserve of an army.

A fault. जघनं स्यात् कटेः पूर्वे श्रोणिभागापराधयोः Nm.

Comp. अर्धः the hinder part.

rear-guard. -कूपकौ (dual) the hollows of the lions of a handsome woman. -गौरवम् weight of the hips; Ś.8.8.

चपला an unchaste or libidinous woman; पत्यौ विदेशयाते परमसुखं जघनचपलायाः Pt.1.173; प्रिया यथा स्याज्जघनचपला Bṛi. S.14.3.

a woman active in dancing.

विपुला a woman having stout hips.

N. of a metre.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन m. ( जन्ह्)([ RV. i , 28 , 2 ; v , 61 , 3 ; vi , 75 , 13 ]) n. ([ AV. xiv , 1 , 36 TS. ii TBr. ii , etc. ]) the hinder part , buttock , hip and loins , pudenda , mons veneris( ifc. f( आ). [ Pa1n2. 4-1 , 56 Ka1s3. ] MBh. xiii , 5324 R. Megh. )

जघन m. the hinder part of an altar S3ulbas. iii , 52

जघन m. rear-guard MBh. iii , v f. ,ix

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन न.
किसी दी हुई वस्तु का पिछला भाग (बौ.शु.सू. 3.52) जघनेन - पीछे (जघनेन गार्हपत्यं वावातया सह संविशति), शां.श्रौ.सू. 16.1.7 (अश्वमेधयज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=जघन&oldid=499649" इत्यस्माद् प्रतिप्राप्तम्