यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम्, क्ली, (हन्यते इति । हन् + “हन्तेः शरीरा- वयवे द्वे च ।” उणां । ५ । ३२ । इति अच् द्बित्वञ्च । “अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् ।) स्त्रीकट्याः पुरोभागः । (यथा, माघे । ५ । २९ । “नाभिह्रदैः परिगृहीतरयाणि यत्र स्त्रीणां बृहज्जघनसेतुनिवारितानि ॥”) कटिः । इति मेदिनी । ने, ६७ ॥ (यथा, देवी- भागवते । १ । ९ । ८१ । “भगवान् द्बिगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम् [jaghanam], [वक्रं हन्ति हन् यङ् अच् पृषो˚; Uṇ.5.32]

The hip and the lions, the buttocks; घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् Gīt.12.

The pudenda.

Rear-guard, the reserve of an army.

A fault. जघनं स्यात् कटेः पूर्वे श्रोणिभागापराधयोः Nm.

Comp. अर्धः the hinder part.

rear-guard. -कूपकौ (dual) the hollows of the lions of a handsome woman. -गौरवम् weight of the hips; Ś.8.8.

चपला an unchaste or libidinous woman; पत्यौ विदेशयाते परमसुखं जघनचपलायाः Pt.1.173; प्रिया यथा स्याज्जघनचपला Bṛi. S.14.3.

a woman active in dancing.

विपुला a woman having stout hips.

N. of a metre.

"https://sa.wiktionary.org/w/index.php?title=जघनम्&oldid=375945" इत्यस्माद् प्रतिप्राप्तम्