यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनेफला, स्त्री, (जघने इव मध्यभागे फलमस्याः ।) काकोडुम्बरिका । इत्यमरः । २ । ४ । ६१ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनेफला स्त्री।

कदुम्बरी

समानार्थक:काकोदुम्बरिका,फल्गु,मलपू,जघनेफला

2।4।61।2।4

पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः॥ काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनेफला¦ स्त्री॰ जघने इव मध्यभागे फलमस्याः अलुक्स॰। काकोडुम्वरिकायाम् अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनेफला¦ f. (-ला) Opposite leaved fig tree, (Ficus oppositi-folia, Rox.) E. जघन the haunch, &c. here put for the stem, and फल fruit; growing round the stem.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनेफला/ जघने-फला f. " last-ripening. " Ficus oppositifolia L.

"https://sa.wiktionary.org/w/index.php?title=जघनेफला&oldid=375979" इत्यस्माद् प्रतिप्राप्तम्