यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यः, त्रि, (कुटिलं हन्यते निन्द्यते इति । हन + यङन्तात् अचो यत् । अनित्यमागमशास्त्र- मिति नुगतोऽनुनासिकान्तस्येति न नुक् । यद्वा, जघनमिव । “शाखादिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।) चरमः । (यथा, वैद्यकचक्र- पाणिसंग्रहे स्नेहाधिकारे । “उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमे । जघन्यस्य पलार्द्धेन स्नेहक्वाथ्यौषधेषु च ॥”) गर्हितः । (यथा, महाभारते । ३ । ३५ । १३ । “तत्र द्यूतमभवन्नो जघन्यं तस्मिन् जिताः प्रव्रजिताश्च सर्व्वे ॥” * ॥ जघने कटिदेशे भवम् । दिगादित्वात् यत् ।) मेहने, क्ली । इति मेदिनी । ये, ८३ ॥ पुं, शूद्रः । इति शब्दरत्नावली ॥ (हीनजातिमात्रम् । यथा, मनौ । ८ । ३६६ । “उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥” “हीनजातिरुत्कृष्टजातीयां कन्यामिच्छन्ती- मनिच्छन्तीं वा गच्छन् जात्यपेक्षयाऽङ्गच्छेदन- मारणात्मकं वधमर्हति ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ पृष्ठभागः । यथा, रामा- यणे । २ । १०४ । २९ । “ततो जघन्यं सहितैः स्वमन्त्रिभिः पुरप्रधानैश्च तथैव सैनिकैः । जनेन धर्म्मज्ञतमेन धर्म्मवा- नुपोपविष्टो भरतस्तदाग्रजम् ॥” “जघन्यं जघनभागं पृष्ठभागमाश्रितः सन् ।” इति तट्टीकायां रामानुजः ॥ * ॥ राजानुचर- विशेषः । यथा, बृहत्संहितायाम् । ६९ । ३१, ३३ -- ३४ । “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ सामी । पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणु लक्षणैस्तान् ॥” “मालव्यसेवी तु जघन्यनामा खण्डेन्दुतुल्यश्रवणः सुगन्धिः । शुक्रेण सारः पिशुनः कविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः ॥ क्रूरो धनी स्थूलमतिः प्रतीत- स्ताम्रच्छविः स्यात् परिहासशीलः । उरोऽङ्घ्रिहस्तेष्वसिशक्तिपाश- परश्वधाङ्कश्च जघन्यनामा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।2

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

जघन्य वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।159।2।2

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य¦ त्रि॰ जघनमिव शाखा॰ यत् जघने भवः दिगा॰ यत्वा।

१ चरमे

२ गर्हिते
“धर्म्मार्थकामाः सममेव सेव्या-योह्येकसक्तः स जनोजघन्यः”

३ लक्षणयुक्ते नरे

४ अल्पे

५ शूद्रे च शब्दर॰।
“जघन्यं सेवमानान्तु संयतांवासयेद्गृहे। उत्तमां सेवमानस्तु जघन्योबधमर्हति” मनुःवर्ग्यादि॰ अकर्मधारये तत्पुरुषे अस्मात् उत्तरपद-स्याद्युदात्तता।

६ राजानुचरभेदे तल्लक्षणादि वृ॰ स॰

६९ अ॰उक्तं यथा
“पञ्चापरे वामनको जघन्यः” इत्यादिना। विभज्य
“मालव्यसेवी तु जघन्यनाद्या खण्डेन्दुतुल्यश्रवणःसुगन्धिः। शुक्रैणसारः पितुनः कबिश्च रूक्षच्छविः[Page3012-a+ 38] स्थूलकराङ्गुलीकः। क्रूरो धनी स्थूलमतिः प्रतीतस्ता-म्रच्छविः स्यात् परिहासशीलः, उरोऽङ्घ्रिहस्तेष्वसि-शक्तिपाशपरश्वधाङ्कश्च जघन्यनामा”।
“जघन्यगुण-वृत्तस्था अधो गच्छन्ति तामसाः” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य¦ mfn. (-न्यः-न्या-न्यं)
1. Last, hindmost.
2. Low, vile, base.
3. Worst, vilest, lowest. n. (-न्यं) The penis. m. (-न्यः) A Sudra or man of the fourth tribe. E. जघन tke loins, &c. and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य [jaghanya], a. [जघने भवः यत्]

Hindmost, last; Bg.14. 18; Ms.8.27. -मन्ये जघन्यस्य महीधरस्य शृङ्गाणि कालयस- निर्मितानि । Rām. Ch.4.16.

Worst, vilest, base, lowest, censurable; जघन्यगुणः Bhāg.14.18.

Of low origin or rank. -न्यः A Śudra. -न्यम् The penis. -Comp. -अवसायिन् a. What occurs later or afterwords. पूर्वाव- सायिनश्च बलीयांसो जघन्यावसायिभ्यः ŚB. on MS.12.2.34.

जः a younger brother; जघन्यजस्तक्षकश्र श्रुतसेनेति यः सुतः Mb.1.3.141; श्रुत्वा वचो वालिजघन्यजस्य Rām.4.24.24.

a Śūdra. विप्राश्च बाहुजास्तद्वद्दूरव्याश्च जघन्यजाः Śiva. B.31.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य mf( आ)n. ( g. दिग्-आदि; in comp. Pa1n2. 2-1 , 58 ; ifc. g. वर्ग्या-दि)hindmost , last , latest AV. vii , 74 , 2 VS. TBr. AitBr. etc.

जघन्य mf( आ)n. lowest , worst , vilest , least , least important MBh. etc.

जघन्य mf( आ)n. of low origin or rank , (m.) man of the lowest class Hariv. 5817 R. ii Pan5cat. BhP. vii , 11 , 17

जघन्य m. N. of the attendant of the model man मालव्यVarBr2S. lxix , 31 ff.

जघन्य n. the penis L.

जघन्य n. with कृ, to leave behind Hariv. 3087.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य वि.
(जघने भवः, जघन + यत्) अन्तिम (बाण-प्रक्षेण) आप.श्रौ.सू. 18.3.15. (वाजपेय), शां.श्रौ.सू. 3.8.26; ऋत्विजों में अन्तिम (साथ-साथ पहला भी), आश्व.श्रौ.सू. 1.13.7, ‘संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात्, तम् इतरे अन्वालभेरन्’।

"https://sa.wiktionary.org/w/index.php?title=जघन्य&oldid=478396" इत्यस्माद् प्रतिप्राप्तम्