यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्निः, पुं, (हन्यते इति । हन + “आदृगम- हनेति ।” ३ । २ । १७१ । इति किन् द्बित्वञ्च ।) हननयोग्यास्त्रम् । इति संक्षिप्तसारः ॥ (यथा, ऋग्वेदे । ९ । ६१ । २० । “जघ्निर्मित्रममित्रियं सस्निर्व्वाजं दिवे दिवे ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्निः [jaghniḥ], [इन्-किन् द्वित्वं च] A weapon (offensive).

"https://sa.wiktionary.org/w/index.php?title=जघ्निः&oldid=376068" इत्यस्माद् प्रतिप्राप्तम्