यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गमेतर वि।

अचरम्

समानार्थक:स्थावर,जङ्गमेतर

3।1।73।2।3

स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः। कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गमेतर/ जङ्गमे mfn. immovable L.

"https://sa.wiktionary.org/w/index.php?title=जङ्गमेतर&oldid=376155" इत्यस्माद् प्रतिप्राप्तम्