यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा, स्त्री, (जङ्घन्यते कुटिलं गच्छतीति । हन वघे गतौ च यङ् लुगन्तात् + “अन्येभ्योऽपीति ।” डः ।) गुल्फोर्द्ध्वजान्वधोभागः । जाङ् इति भाषा ॥ तत्पर्य्यायः । प्रसृता २ । इत्यमरः ॥ टङ्का ३ टङ्कम् ४ टक्किका ५ । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ५ । १३३ । १९ । “शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा स्त्री।

जङ्घा

समानार्थक:जङ्घा,प्रसृता

2।6।72।2।1

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा¦ स्त्री जंघन्यते कुटिलं गच्छति गत्यर्थकस्य हन्तेःकौटिल्ये यङ् लुकि अच् पृषो॰। गुल्फजान्वोरन्तरालेअवयवे अमरः।
“पादजङ्घयोः सन्धाने गुल्फः”
“जङ्घयोः सन्धाने जानु नाम” सुश्रु॰।
“चत्वार्य्य-रत्निकास्थीनि जङ्घयोस्तावदेव च” याज्ञ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा¦ f. (-ङ्घा) The leg. E. जन् to be born, जङ्घ substituted for the radical, and अच् aff. जङ्घन्यते कुटिलं गच्छति गत्यर्थकस्य हन्तेः कौटिल्ये यङ्लुकि अच् पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा [jaṅghā], [जङ्घन्यते कुटिलं गच्छति हन् यङ् - लुकि अच् पृषो˚; cf. Uṇ.5.31]

Leg from the ankle to the knee, the shank.

The upper part of the leg, the part about the loins.

A part of a bed-stead. -Comp. -करः, करिकः, -कारः, -कारिकः a runner, courier, an express. Kau. A.2.1. -त्राणम् an armour for the legs. -पथः A foot-path. गङ्घापथश्चतुष्पादस्त्रिपादं च गृहान्तरम् Brahmāṇḍa P., part 1, second अनुषङ्गपाद. Ch.7.5.115.-बलम् 'Strength of the shanks', running away किमन्यत् । जङ्घाबलमेव M.3 (between 19th and 2th verses.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घा f. ( जंह्)the shank (from the ankle to the knee) RV. i , 116 , 15 and 118 , 8 AV. VS. etc. ( ifc. Pa1n2. 6-2 , 144 ; f( आ). , S3rut. ; also f( ई). Pa1n2. 4-1 , 55 )

जङ्घा f. a part of a bedstead VarBr2S. lxxix , 30

जङ्घा f. of a carriageSee. रथ-.

जङ्घा f. See. s.v. घ.

"https://sa.wiktionary.org/w/index.php?title=जङ्घा&oldid=376210" इत्यस्माद् प्रतिप्राप्तम्