यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकर¦ त्रि॰ जङ्घां तत्साध्यगतिं करोति कृ--
“दिवावि-भेत्यादिना” पाट॰। जङ्घाकरिके धावके जङ्घाकर +स्वार्थे क। तत्रार्थे

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकर/ जङ्घा--कर mfn. " active with the shanks " , running quickly

जङ्घाकर/ जङ्घा--कर m. a runner , courier Pa1n2. 3-2 , 21.

"https://sa.wiktionary.org/w/index.php?title=जङ्घाकर&oldid=376214" इत्यस्माद् प्रतिप्राप्तम्