यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकरिकः, पुं, (जङ्घा तत्साध्यगतिरेव आकरो निधिः जीविकानिर्व्वाहधनस्येत्यर्थः । सोऽस्त्य- स्येति । जङ्घाकर + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) धावकः । तत्पर्य्यायः । जाङ्घिकः २ । इत्यमरः । २ । ८ । ७३ ॥ डाक- चक्री ३ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=जङ्घाकरिकः&oldid=135203" इत्यस्माद् प्रतिप्राप्तम्