यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घारथ¦ पु॰ जङ्घा रथ इव यस्य। ऋषिभेदे। तस्यगोत्रापत्यम् इञ्। जाङ्घारथि तद्गोत्रापत्ये बहुत्वेतु यस्का॰ गोत्रप्रत्ययस्य लुक्। जङ्घारथास्तद्गोत्रापत्येषु

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घारथ/ जङ्घा--रथ m. N. of a man pl. his descendants , g. यस्का-दि( v.l. घे-र्Gan2ar. , Sch. )

"https://sa.wiktionary.org/w/index.php?title=जङ्घारथ&oldid=376269" इत्यस्माद् प्रतिप्राप्तम्