यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घारि¦ पु॰ विश्वामित्रभेदे।
“मार्गमर्षिर्हिरण्याक्षो जङ्घारिर्बाभ्रवायणिः” भा॰ आनु॰

४ अ॰। विश्वामित्रपुत्रोक्तौ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घारि/ जङ्घा-- ( घा-र्) m. N. of a man MBh. xiii , 256 ( ङ्गा-रि, B).

"https://sa.wiktionary.org/w/index.php?title=जङ्घारि&oldid=376275" इत्यस्माद् प्रतिप्राप्तम्