यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाशूलम्, क्ली, (जङ्घायाः शूलं रोगविशेषः ।) जङ्घावेदना । तस्यौषधं यथा, -- “हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥ जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत् ॥” इति गारुडे १८७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=जङ्घाशूलम्&oldid=135209" इत्यस्माद् प्रतिप्राप्तम्