यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घिल¦ त्रि॰ अतिशयवेगवती जङ्घास्त्यस्य पिच्छा॰ इलच्। वेगवज्जङ्घाविशिष्टे धावके।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घिल [jaṅghila], a. [जङ्घा-इलच्] Running swiftly, rapid, quick.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घिल mfn. running swiftly , quick L. Sch.

"https://sa.wiktionary.org/w/index.php?title=जङ्घिल&oldid=376303" इत्यस्माद् प्रतिप्राप्तम्