यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घ्राप्रहृत¦ त्रि॰ जङ्घा प्रहृताऽस्य। प्रहृतजङ्घाव्यापारे। ततः अक्षद्यूता॰ निर्वृत्तेऽर्थे। जाङ्घाप्रहृतिकतन्निर्वृत्ते त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=जङ्घ्राप्रहृत&oldid=376313" इत्यस्माद् प्रतिप्राप्तम्