यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूटः, पुं, (जटानां जूटः समूहः ।) जटा- समूहः । यथा, महानाटके । “जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥” शिवजटा च ॥

"https://sa.wiktionary.org/w/index.php?title=जटाजूटः&oldid=135216" इत्यस्माद् प्रतिप्राप्तम्