यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाटीरः, पुं, (जटामटतीति । अट् + बाहु लकादीरन् ।) शिवः । इति त्रिकाण्डशेषः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाटीर¦ m. (-रः) SIVA. E. जटा as above, अट् to go, and ईरन् affix; some copies read जटाचीर | जटाम् अटति |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाटीर/ जटा-- ( टा-ट्) v.l. for टा-चीर.

"https://sa.wiktionary.org/w/index.php?title=जटाटीर&oldid=376481" इत्यस्माद् प्रतिप्राप्तम्