यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिलः, पुं, (जटा अस्त्यस्येति । जटा + “लोमादि- पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० । इति इलच् ।) सिंहः । इति शब्दचन्द्रिका ॥ (ब्रह्मचारी । यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा ॥” “जटिलो ब्रह्मचारी ।” इति तट्टीकायां कुल्लूक- भट्टः ॥) जटायुक्ते, त्रि । इति मेदिनी । ले, ९२ ॥ (यथा, कुमारे । ५ । ३० । “विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल¦ पुं स्त्री जटा--अस्त्यर्थे पिच्छा॰ इलच्।

१ सिंहेशब्दच॰ स्त्रियां जातित्वात् ङीष्।

२ जटायुक्ते त्रि॰।
“विवेश कश्चिज्जटिलस्तपोवनम्” कुमा॰
“मुण्डी वाजटिलो वा स्यात् अथ वा स्यात् शिखाजटः” मनुः।

३ ब्रह्मचारिणि च।
“जटिलञ्चानधीयानं दुर्बलं कितवंतथा” मनुः। स्त्रियां टाप्

४ जटावत्यां स्त्रियां। [Page3014-b+ 38]

५ जटामांस्यां अमरः

६ पिप्पल्यां मेदि॰।

७ वचायाम्

८ उच्चटायां रत्नमाला

९ दमनकवृक्षे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल¦ mfn. (-लः-ला-लं) Having any clotted or entangled hair. m. (-लः) A lion. f. (-ला)
1. Indian spikenard.
2. Long pepper.
3. Orris. E. जटा, and अस्त्यर्थे इलच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल [jaṭila], a. [जटा अस्त्यर्थे इलच्]

Wearing matted or twisted hair (as an ascetic); विवेश कश्चिज्जटिलस्तपोवनम् Ku. 5.3; (जटिल may be here a noun meaning 'an ascetic'); ज्येष्ठानुवृत्तिजटिलं च शिरो$स्य साधोः R.13.78.

Complicated, confused, intermixed, intermingled; विजानन्तो$ प्येते वयमिह विपज्जालजटिलान् । न मुञ्चामः कामानहह गहनो मोहमहिमा Bh.3.21; शिखाकलाप˚ Pt.2.81; Ve.2.18.

Dense, impervious; Bv.1.52.

लः A lion.

A goat.

An ascetic.

A Brāhmaṇa in the first period of his life. -ला Long pepper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल mf( आ)n. ( g. पिच्छा-दि)= टा-धारिन्Mn. ii f. MBh. Hariv. etc.

जटिल mf( आ)n. hairy (the face) MBh. vii , 93 , 47

जटिल mf( आ)n. twisted together (the hair) BhP. iii , 33 , 14

जटिल mfn. ifc. crested by VarBr2S. viii , 53 Pan5cat. S3a1ntis3. i , 8 Katha1s. Vcar.

जटिल m. an ascetic Ka1m. vii , 46

जटिल m. शिवMBh. xii f.

जटिल m. a goat with certain , marks VarBr2S. lxiv , 9

जटिल m. a lion L.

जटिल m. N. of a man S3atr. x , 137

जटिल m. long pepper L.

जटिल m. a kind of Artemisia L.

जटिल m. Acorus Calamus L.

जटिल m. = उच्चटाL.

जटिल m. N. of a woman (with the patr. गौतमी; mother-in-law of राधिकाGauragan2. ; said to have had 7 husbands) MBh. i , 7265.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAṬILA : The name assumed by Śiva when he played the part of a Brahmacārin. Pārvatī began rigorous penance to obtain Śiva as her husband, and Śiva visited her disguised as Jaṭila, a brahmacārin to test her. (Śiva Purāṇa, Śatarudrasaṁhitā).


_______________________________
*3rd word in right half of page 351 (+offset) in original book.

JAṬILA : A righteous and generous woman who was born in the Gautama dynasty. She once sought the help of the saptarṣis. (Ādi Parva, Chapter 195; also See under Gautamī II).


_______________________________
*4th word in right half of page 351 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जटिल&oldid=499652" इत्यस्माद् प्रतिप्राप्तम्