यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठरम्, त्रि, (जटति एकत्रीभवतीति । जट + बाहुलकादरः ठान्तादेशश्च । यद्बा, जनयते इति । जन + “जनेररष्ठ च ।” उणां ५ । ३८ । इति अरः ठश्चान्तादेशः ।) बद्धम् । कठिनम् । इति शब्दरत्नावली ॥ (यथा, शान्ति- शतके । ४ । १३ । “इदानीमस्माकं जठरकमठपृष्ठकठिना मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि ॥”)

जठरः, पुं क्ली, (जायते गर्भो मलं वा अस्मिन्निति । जन + “जनेररष्ठ च ।” उणां । ५ । ३८ । इति अरः ठश्चान्तादेशः ।) उदरम् । इति मेदिनी ॥ (यथा, हितोपदेशे । २ । ४४ । “पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् । स्वामिनं सर्व्वभावेन परलोकममायया ॥” देशविशेषे, पुं । स तु कूर्म्मविभागे आग्नेय्यां दिशि वर्त्तते । यथा, बृहत्संहितायाम् । १४ । ८ । “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गो पवङ्गजठराङ्गाः ॥” तथाच महाभारते । ६ । ९ । ४२ । “अत ऊर्द्ध्वं जनपदान् निबोध गदतो मम ।” इत्युपक्रम्य, -- “जठराः कुकुराश्चैव सदशार्णाश्च भारत ! ॥” इत्युक्तवान् ॥ पर्व्वतविशेषः । यथा, भागवते । ५ । १६ । २७ । “जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र- मुदगायतौ द्बिसहस्रपृथुतुङ्गौ भवतः ॥” उदररोगविशेषः । “राजी जन्म बलीनाशो जठरे जठरेषु तु ।” इति निदानस्थाने द्बादशेऽध्याये वाभटेनोक्तम् । एतत्सम्प्राप्तिर्यथा, सुश्रुते निदानस्थाने ७ अध्याये । “कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः । त्वचः समुन्नम्य शनैः समन्ता- द्बिवर्द्धमानो जठरं करोति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर पुं-नपुं।

जठरम्

समानार्थक:पिचण्ड,कुक्षि,जठर,उदर,तुन्द,गर्भ

2।6।77।1।3

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

अवयव : अन्तर्जठरम्

पदार्थ-विभागः : अवयवः

जठर पुं-नपुं।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।3।190।1।1

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर¦ पुंन॰ जायते जन्तुर्गर्भो वास्मिन् जन--अर--ठान्तादेशः।

१ कुक्षौ।

२ बद्धे,

३ कठिने च त्रि॰ मेदि॰।

४ देशभेदे
“अतऊर्द्धं जनपदान्” इत्युपक्रमे
“जठराः कुकुराश्चैवसदर्शार्णाश्च भारत!” भा॰ भी॰

९ अ॰।
“आस्तेऽस्याःजठरे वीर्य्यमविषह्यम् सुरद्विषाम्” भाग॰

७ ।

७ ।

९ ।
“वायुवेगसमौ वीरौ जठरौ तुरगोत्तमौ” रासा॰अयो॰

१०

७ ।

१३ ।
“यः कदाचित् सम्यक् पचति कदा-चिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाह-णानि कृत्वा स विषमः” सुश्रु॰। जठरयन्त्रणा जठर-व्यथा जठरामयः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर¦ mfn. (-रः-रा-रं)
1. Hard, firm.
2. Bound, tied. mn. (-रः-रं) The bel- ly. E. जम् to eat, अर् Unadi affix, and ठच् substituted for the radi- cal final.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर [jaṭhara], a. [जायते जन्तुर्गर्भो वास्मिन् जन्-अर ठान्त देशः Tv.]

Hard, stiff, firm.

Old.

Bound, tied.

रः, रम् The stomach, belly, abdomen; जठरं को न बिभर्ति केवलम् Pt.1.22.

The womb.

A hole, cavity.

The interior af anything.

The bosom.

Morbid affection of the bowels. -Comp. -अग्निः the digestive fire of the stomach, the gastric fluid; पञ्चाग्नेस्तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा । जठराग्नी सभार्यस्य दरिद्रस्य प्रजाधनैः Ks.73.58. -आमयः dropsy. -ज्वलनम् 'stomach heat', hunger; जठरज्वलन- ज्वलता ... करिणामरिणा Bv.1.5. -ज्वाला, -व्यथा belly-ache, colic. -यन्त्रणा, -यातना pain endured by the child in the womb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर mf( आ)n. ( v.l. for बठ्See. )hard , firm , S3a1ntis3. iv , 13 and Sa1h. ( v.l. जरट्क)

जठर mf( आ)n. for जरठ, old Bhartr2. iii , 92

जठर mf( आ)n. = बद्धL.

जठर mf( आ)n. for जवनR. ii , 98 , 24

जठर mf( आ)n. अति-, " very hard " and " very old " S3is3. iv , 29

जठर m. N. of a man Pravar. iv ( Ma1dh. )

जठर m. of a mountain BhP. v , 16 , 28

जठर m. pl. N. of a people (in the south-east of मध्य-देशVarBr2S. xiv , 8 ) MBh. vi , 350.

जठर n. ([ m. ]) the stomach , belly , abdomen , bowels , womb , interior of anything , cavity RV. AV. etc.

जठर n. certain morbid affections of the bowels Car. vi , 1 Sus3r. i , vi

जठर n. ([ cf. ? ; Goth. kilthei or qvithrs]).

जठर (= 2. ज्Sa1y. ) RV. i , 112 , 17.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. on the East of Meru; फलकम्:F1: भा. V. १६. २७; वा. ३५. 8; ४२. २०.फलकम्:/F connects नील and नैषध hills. फलकम्:F2: Vi. II. 2. ४१.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṭhara : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; jaṭharāḥ kukkuśāś caiva 6. 10. 41.


_______________________________
*2nd word in right half of page p730_mci (+offset) in original book.

previous page p729_mci .......... next page p731_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṭhara : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; jaṭharāḥ kukkuśāś caiva 6. 10. 41.


_______________________________
*2nd word in right half of page p730_mci (+offset) in original book.

previous page p729_mci .......... next page p731_mci

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठर न.
पेट, उदर (इन्द्रस्य त्वां जठरे दधामि), आश्व.श्रौ.सू. 1.13.1 (प्राशित्र)।

"https://sa.wiktionary.org/w/index.php?title=जठर&oldid=499653" इत्यस्माद् प्रतिप्राप्तम्