यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिता [ऋ] पुं, (जनयतीति । जन + णिच् + तृच् । “जनिता मन्त्रे ।” ६ । ४ । ५३ । इति निपातनात् णिलोपः ।) पिता । इति शब्द- रत्नावली ॥ (यथा, ऋग्वेदे । १ । १२९ । ११ । “अधा हि त्वा जनिता जीजनद्बसो रक्षोहणं त्वा जीजनद्बसो ॥” क्वचित् लौकिकेऽपि दृश्यते । यथा, पञ्चतन्ते । १ । ९ । “अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । जनितारमपि त्यक्त्रा निःस्वं गच्छति दूरतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनितृ¦ पु॰ जन--अन्तर्भूतण्यर्थे तृच्।

१ पितरि शब्दरत्ना॰।

२ मातरि स्त्री ङीप् शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनितृ¦ m. (-ता) A father. f. (-त्री) A mother. E. जन् to be born, (from whom) अन्तर्भूतण्यर्थे तृच् affix; and इट् inserted. पितरि मातरि च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनितृ [janitṛ], m. A father; यस्य हेतोर्जनितारं समेष्ये Mb.3. 134.25.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनितृ or (along with जजान4 times)

जनितृ/ जन् m. ( Pa1n2. 6-4 , 53 ) a progenitor , father , ? , ? ( Lat. ) गेनितोर्RV. VS. AV. ChUp. S3vetUp. Pan5cat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janitṛ[१] and Janitrī[२] are frequent words, in the Rigveda and later, for ‘father’ and ‘mother’ regarded as the ‘begetter’ and the ‘bearer’ respectively of the child. See Pitṛ, Mātṛ.

  1. Rv. i. 129, 11;
    164, 33;
    iii. 1, 10;
    54, 9, etc.;
    Av. iv. 1, 7;
    Vājasaneyi Saṃhitā, xix. 87, etc.
  2. Rv. iii. 48, 2;
    54, 14;
    Av. vi. 110, 13;
    ix. 5, 30, etc.
"https://sa.wiktionary.org/w/index.php?title=जनितृ&oldid=473443" इत्यस्माद् प्रतिप्राप्तम्