यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्वः, पुं, (जायतेऽस्मादिति । जन + “जनि- दाच्युस्रिति ।” उणां ४ । १०४ । इति इत्वन् ।) पिता । इत्युणादिकोषः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्व¦ पु॰ जन--णिच्--इत्वन्।

१ पितरि

२ मातरि स्त्रीउज्जल॰। जन--भविष्यति इत्वन्।

३ जनिष्यमाणे
“अदिति-र्जातमदितिर्जनित्वम्” यजु॰

२५ ।

२३ ।
“जनित्वं जनिष्य-माणम्” वेददी॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्व¦ m. (-त्वः) A father. f. (-त्वा) A mother. E. जन् to be born, (from whom,) and णिच् इत्वन् Unadi aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्वः [janitvḥ], A father. -त्वा A mother. -त्वौ (dual) Parents.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्व/ जनि--त्व n. the state of a wife , iv RV. x , 18 , 8.

जनित्व mfn. = तव्यRV. i , 66 , 8 and 89 , 10 ; iv , 18 , 4 ; x , 45 , 10 AV. ii , 28 , 3

जनित्व m. father Un2. Sch.

जनित्व m. du. parents ib.

"https://sa.wiktionary.org/w/index.php?title=जनित्व&oldid=377957" इत्यस्माद् प्रतिप्राप्तम्