यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीरः, पुं, (जम्यते भक्ष्यते इति । जमु भक्षे + “गम्भीरादयश्च ।” इति निपातनात् ईरन् प्रत्ययेन साधुः ।) फलवृक्षविशेषः । जामीर इति लेवु इति च भाषा । तत्पर्य्यायः । दन्त- शठः २ जम्भः ३ जंम्भीरः ४ जम्भलः ५ । इत्यमरः । २ । ४ । २४ ॥ जम्भी ६ रोच- नकः ७ शोधी ८ जाड्यारिः ९ दन्तहर्षणः १० गम्भीरः ११ जम्बिरः १२ दन्तकर्षणः १३ । इति शब्दरत्नावली ॥ रेवतः १४ वक्त्रशोधी १५ दन्तहर्षकः १६ । इति जटाधरः ॥ तस्य गुणाः । “जम्बीरमुष्णं गुर्व्वम्लं वातश्लेष्मविबन्धनुत् । शूलं कासकफक्लेशच्छर्द्दितृष्णामदोषजित् ॥ आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन् हरेत् । स्वल्पजम्बीरिका तद्वत् तृष्णाच्छर्द्दिनिवारिणी ॥” इति भावप्रकाशः ॥ तस्य फलस्य गुणाः । अम्लमधुररसत्वम् । वात- नाशित्वम् । पथ्यत्वम् । पाचनत्वम् । रोचन- त्वम् । पित्तबलाग्निवृद्धिकारित्वञ्च । इति राज- निर्घण्टः ॥ अत्यम्लत्वम् । गुरुत्वम् । सुगन्धि- लम् । दुर्ज्जरत्वम् । वह्निकफवातविबन्धनाशि- त्वञ्च । इति राजवल्लभः ॥ पक्वस्य तस्य गुणाः । मधुरत्वम् । कफार्त्तिपित्तास्रदोषनाशित्वम् । वर्णवीर्य्यरुचिपुष्टितृप्तिकारित्वञ्च । मरुवकः । अर्जकः । सितार्जकः । इति राजनिर्घण्टः ॥ (क्षुद्रपत्त्रतुलसी । यथा, वैद्यकरत्नमालायाम् । “खरपर्णस्तु जम्बीरः प्रस्थपुष्पः फणिज्झकः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीर पुं।

जम्भीरः

समानार्थक:जम्बीर,दन्तशठ,जम्भ,जम्भीर,जम्भल

2।4।24।2।1

आरेवतव्याधिघातकृतमालसुवर्णकाः। स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

जम्बीर पुं।

जम्बीरः

समानार्थक:समीरण,मरुबक,प्रस्थपुष्प,फणिज्जक,जम्बीर

2।4।79।2।1

समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः। जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीर¦ m. (-रः)
1. Common lime, (Citrus acida;) the name seems to be applied to more than one species.
2. A plant, called by some a sort of basil, with small leaves; also जम्भीर, and जम्बिर। E. जम् to eat, ईरन् affix, and वुक् augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीरः [jambīrḥ], The citron tree. -रम् A citron; बिल्वैः कपित्थै- र्जम्बीरैर्वृतो भल्लातकादिभिः Bhāg.8.2.14.

"https://sa.wiktionary.org/w/index.php?title=जम्बीर&oldid=499683" इत्यस्माद् प्रतिप्राप्तम्