यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठः, त्रि, (जीर्य्यत्यनेनेति । जॄ वयोहानौ + उणां १ । १०२ । सूत्रे बाहुलकात् जॄशमोर- प्यटः इत्युज्ज्वलदत्तोक्तेरठः ।) कर्कशः । पाण्डुः । कठिनः । इति मेदिनी । ठे, १३ ॥ (यथा, माघे । ४ । २९ । “अयफतिजाठाः प्रकामगुर्व्वी- रलघुविलम्बिपयोधरोपरुद्धाः ॥”) जीर्णः । इति हेमचन्द्रः ॥ (वृद्धः । यथा, भागवते । ६ । १ । २५ । “स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥” परिणतः । यथा, माघे । ११ । १४ । “हिमरुचिररुणिम्ना राजते रज्यमानै- र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥”) जरायां पुं । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।2।1

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ¦ त्रि॰ जॄ--बा॰ अठ।

१ कर्कशे कठिने

२ पाण्डुनृपे पु॰मेदि॰।

३ जीर्णे त्रि॰ हेम॰

४ जरायां विश्वः।
“नीरन्ध्रास्तनु-मालिखन्तु जरठच्छेदानलग्रन्थयः” सा॰ द॰।
“अयमतिजरठाः प्रकामगुर्व्वीः” माघः।

५ परिणते च।
“जरठक-मलकन्दच्छेदगौरैर्मयूखैः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ¦ mfn. (-ठः-ठा-ठं)
1. Hard, solid.
2. Herd-hearted, harsh, cruel.
3. Pale, yellowish-white.
4. Old, decayed, infirm.
5. Bent, bowed down, drooping. m. (-ठः)
1. A name of Pandu, father of the five Pandavas.
2. Decrepitude. E. जॄ to become old or decayed, Unadi affix अठ्, and the deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ [jaraṭha], a. [जॄ बा˚ अठ]

Hard, solid.

old, aged; अयमतिजरठाः प्रकामगुर्वीः परिणतदिक्करिकास्तटीर्बिभर्ति Śi.4.29 (where जरठ means 'hard' also).

Decayed, decrepit, infirm.

Bent, bowed down, drooping.

Pale, yellowish-white.

Full-grown, ripe, matured; जरठ- कमल Śi.11.14.

Hard-hearted, cruel.

ठः1 N. of Paṇdu, father of the five Paṇḍavas.

Old age.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ mfn. old Bhartr2. ( S3a1ntis3. iv , 17 ) BhP. vi , ix , xi Ra1jat. ii , 170

जरठ mfn. bent , drooping W.

जरठ mfn. for जठर, hard , solid Sa1h. iv , 9 a/5

जरठ mfn. harsh , cruel W.

जरठ mfn. strong , violent Hcar. ii , 24 Vcar. xi f.

जरठ mfn. yellowish (old leaves' colour) L.

जरठ m. old age L.

"https://sa.wiktionary.org/w/index.php?title=जरठ&oldid=499691" इत्यस्माद् प्रतिप्राप्तम्